बुधवार, 18 जून 2014

अत्र तत्र च सर्वत्र

अत्र तत्र च सर्वत्र वर्तते परमेश्वरः ।
अन्यत्र चापि तत्स्थानं कुत्र स्याद् यत्र नास्ति सः ॥





atra tatra ca sarvatra vartate parameśvaraḥ
anyatra cāpi tatsthānaṃ kutra syād yatra nāsti saḥ

Here, there and everywhere exists the Supreme Lord.
His place is also elsewhere. Where would there be somewhere where He is not?


अत्र – atra - here
तत्र – tatra - there
सर्वत्र – sarvatra - everywhere
वर्तते – vartate - exists
परमेश्वरः – parameśvaraḥ - supreme lord
अन्यत्र – anyatra - elsewhere
अपि – api - also
तत्स्थानम् – tatsthānam - his place
कुत्र – kutra - where
स्यात् – syāt - would be
यत्र – yatra - where
सः – saḥ - he

-o-O-o-

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें